Declension table of ?aikyāropa

Deva

MasculineSingularDualPlural
Nominativeaikyāropaḥ aikyāropau aikyāropāḥ
Vocativeaikyāropa aikyāropau aikyāropāḥ
Accusativeaikyāropam aikyāropau aikyāropān
Instrumentalaikyāropeṇa aikyāropābhyām aikyāropaiḥ aikyāropebhiḥ
Dativeaikyāropāya aikyāropābhyām aikyāropebhyaḥ
Ablativeaikyāropāt aikyāropābhyām aikyāropebhyaḥ
Genitiveaikyāropasya aikyāropayoḥ aikyāropāṇām
Locativeaikyārope aikyāropayoḥ aikyāropeṣu

Compound aikyāropa -

Adverb -aikyāropam -aikyāropāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria