Declension table of ?aikaśapha

Deva

NeuterSingularDualPlural
Nominativeaikaśapham aikaśaphe aikaśaphāni
Vocativeaikaśapha aikaśaphe aikaśaphāni
Accusativeaikaśapham aikaśaphe aikaśaphāni
Instrumentalaikaśaphena aikaśaphābhyām aikaśaphaiḥ
Dativeaikaśaphāya aikaśaphābhyām aikaśaphebhyaḥ
Ablativeaikaśaphāt aikaśaphābhyām aikaśaphebhyaḥ
Genitiveaikaśaphasya aikaśaphayoḥ aikaśaphānām
Locativeaikaśaphe aikaśaphayoḥ aikaśapheṣu

Compound aikaśapha -

Adverb -aikaśapham -aikaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria