Declension table of ?aikaśālika

Deva

MasculineSingularDualPlural
Nominativeaikaśālikaḥ aikaśālikau aikaśālikāḥ
Vocativeaikaśālika aikaśālikau aikaśālikāḥ
Accusativeaikaśālikam aikaśālikau aikaśālikān
Instrumentalaikaśālikena aikaśālikābhyām aikaśālikaiḥ aikaśālikebhiḥ
Dativeaikaśālikāya aikaśālikābhyām aikaśālikebhyaḥ
Ablativeaikaśālikāt aikaśālikābhyām aikaśālikebhyaḥ
Genitiveaikaśālikasya aikaśālikayoḥ aikaśālikānām
Locativeaikaśālike aikaśālikayoḥ aikaśālikeṣu

Compound aikaśālika -

Adverb -aikaśālikam -aikaśālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria