Declension table of ?aikasvarya

Deva

NeuterSingularDualPlural
Nominativeaikasvaryam aikasvarye aikasvaryāṇi
Vocativeaikasvarya aikasvarye aikasvaryāṇi
Accusativeaikasvaryam aikasvarye aikasvaryāṇi
Instrumentalaikasvaryeṇa aikasvaryābhyām aikasvaryaiḥ
Dativeaikasvaryāya aikasvaryābhyām aikasvaryebhyaḥ
Ablativeaikasvaryāt aikasvaryābhyām aikasvaryebhyaḥ
Genitiveaikasvaryasya aikasvaryayoḥ aikasvaryāṇām
Locativeaikasvarye aikasvaryayoḥ aikasvaryeṣu

Compound aikasvarya -

Adverb -aikasvaryam -aikasvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria