Declension table of ?aikasahasrika

Deva

NeuterSingularDualPlural
Nominativeaikasahasrikam aikasahasrike aikasahasrikāṇi
Vocativeaikasahasrika aikasahasrike aikasahasrikāṇi
Accusativeaikasahasrikam aikasahasrike aikasahasrikāṇi
Instrumentalaikasahasrikeṇa aikasahasrikābhyām aikasahasrikaiḥ
Dativeaikasahasrikāya aikasahasrikābhyām aikasahasrikebhyaḥ
Ablativeaikasahasrikāt aikasahasrikābhyām aikasahasrikebhyaḥ
Genitiveaikasahasrikasya aikasahasrikayoḥ aikasahasrikāṇām
Locativeaikasahasrike aikasahasrikayoḥ aikasahasrikeṣu

Compound aikasahasrika -

Adverb -aikasahasrikam -aikasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria