Declension table of ?aikarūpya

Deva

NeuterSingularDualPlural
Nominativeaikarūpyam aikarūpye aikarūpyāṇi
Vocativeaikarūpya aikarūpye aikarūpyāṇi
Accusativeaikarūpyam aikarūpye aikarūpyāṇi
Instrumentalaikarūpyeṇa aikarūpyābhyām aikarūpyaiḥ
Dativeaikarūpyāya aikarūpyābhyām aikarūpyebhyaḥ
Ablativeaikarūpyāt aikarūpyābhyām aikarūpyebhyaḥ
Genitiveaikarūpyasya aikarūpyayoḥ aikarūpyāṇām
Locativeaikarūpye aikarūpyayoḥ aikarūpyeṣu

Compound aikarūpya -

Adverb -aikarūpyam -aikarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria