Declension table of ?aikapadya

Deva

NeuterSingularDualPlural
Nominativeaikapadyam aikapadye aikapadyāni
Vocativeaikapadya aikapadye aikapadyāni
Accusativeaikapadyam aikapadye aikapadyāni
Instrumentalaikapadyena aikapadyābhyām aikapadyaiḥ
Dativeaikapadyāya aikapadyābhyām aikapadyebhyaḥ
Ablativeaikapadyāt aikapadyābhyām aikapadyebhyaḥ
Genitiveaikapadyasya aikapadyayoḥ aikapadyānām
Locativeaikapadye aikapadyayoḥ aikapadyeṣu

Compound aikapadya -

Adverb -aikapadyam -aikapadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria