Declension table of ?aikāśramya

Deva

NeuterSingularDualPlural
Nominativeaikāśramyam aikāśramye aikāśramyāṇi
Vocativeaikāśramya aikāśramye aikāśramyāṇi
Accusativeaikāśramyam aikāśramye aikāśramyāṇi
Instrumentalaikāśramyeṇa aikāśramyābhyām aikāśramyaiḥ
Dativeaikāśramyāya aikāśramyābhyām aikāśramyebhyaḥ
Ablativeaikāśramyāt aikāśramyābhyām aikāśramyebhyaḥ
Genitiveaikāśramyasya aikāśramyayoḥ aikāśramyāṇām
Locativeaikāśramye aikāśramyayoḥ aikāśramyeṣu

Compound aikāśramya -

Adverb -aikāśramyam -aikāśramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria