Declension table of ?aikāgnika

Deva

MasculineSingularDualPlural
Nominativeaikāgnikaḥ aikāgnikau aikāgnikāḥ
Vocativeaikāgnika aikāgnikau aikāgnikāḥ
Accusativeaikāgnikam aikāgnikau aikāgnikān
Instrumentalaikāgnikena aikāgnikābhyām aikāgnikaiḥ aikāgnikebhiḥ
Dativeaikāgnikāya aikāgnikābhyām aikāgnikebhyaḥ
Ablativeaikāgnikāt aikāgnikābhyām aikāgnikebhyaḥ
Genitiveaikāgnikasya aikāgnikayoḥ aikāgnikānām
Locativeaikāgnike aikāgnikayoḥ aikāgnikeṣu

Compound aikāgnika -

Adverb -aikāgnikam -aikāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria