Declension table of ?aikāṅkāyana

Deva

MasculineSingularDualPlural
Nominativeaikāṅkāyanaḥ aikāṅkāyanau aikāṅkāyanāḥ
Vocativeaikāṅkāyana aikāṅkāyanau aikāṅkāyanāḥ
Accusativeaikāṅkāyanam aikāṅkāyanau aikāṅkāyanān
Instrumentalaikāṅkāyanena aikāṅkāyanābhyām aikāṅkāyanaiḥ aikāṅkāyanebhiḥ
Dativeaikāṅkāyanāya aikāṅkāyanābhyām aikāṅkāyanebhyaḥ
Ablativeaikāṅkāyanāt aikāṅkāyanābhyām aikāṅkāyanebhyaḥ
Genitiveaikāṅkāyanasya aikāṅkāyanayoḥ aikāṅkāyanānām
Locativeaikāṅkāyane aikāṅkāyanayoḥ aikāṅkāyaneṣu

Compound aikāṅkāyana -

Adverb -aikāṅkāyanam -aikāṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria