Declension table of ?aikṣuka

Deva

NeuterSingularDualPlural
Nominativeaikṣukam aikṣuke aikṣukāṇi
Vocativeaikṣuka aikṣuke aikṣukāṇi
Accusativeaikṣukam aikṣuke aikṣukāṇi
Instrumentalaikṣukeṇa aikṣukābhyām aikṣukaiḥ
Dativeaikṣukāya aikṣukābhyām aikṣukebhyaḥ
Ablativeaikṣukāt aikṣukābhyām aikṣukebhyaḥ
Genitiveaikṣukasya aikṣukayoḥ aikṣukāṇām
Locativeaikṣuke aikṣukayoḥ aikṣukeṣu

Compound aikṣuka -

Adverb -aikṣukam -aikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria