Declension table of ?aikṣuka

Deva

MasculineSingularDualPlural
Nominativeaikṣukaḥ aikṣukau aikṣukāḥ
Vocativeaikṣuka aikṣukau aikṣukāḥ
Accusativeaikṣukam aikṣukau aikṣukān
Instrumentalaikṣukeṇa aikṣukābhyām aikṣukaiḥ aikṣukebhiḥ
Dativeaikṣukāya aikṣukābhyām aikṣukebhyaḥ
Ablativeaikṣukāt aikṣukābhyām aikṣukebhyaḥ
Genitiveaikṣukasya aikṣukayoḥ aikṣukāṇām
Locativeaikṣuke aikṣukayoḥ aikṣukeṣu

Compound aikṣuka -

Adverb -aikṣukam -aikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria