Declension table of ?aikṣubhārika

Deva

NeuterSingularDualPlural
Nominativeaikṣubhārikam aikṣubhārike aikṣubhārikāṇi
Vocativeaikṣubhārika aikṣubhārike aikṣubhārikāṇi
Accusativeaikṣubhārikam aikṣubhārike aikṣubhārikāṇi
Instrumentalaikṣubhārikeṇa aikṣubhārikābhyām aikṣubhārikaiḥ
Dativeaikṣubhārikāya aikṣubhārikābhyām aikṣubhārikebhyaḥ
Ablativeaikṣubhārikāt aikṣubhārikābhyām aikṣubhārikebhyaḥ
Genitiveaikṣubhārikasya aikṣubhārikayoḥ aikṣubhārikāṇām
Locativeaikṣubhārike aikṣubhārikayoḥ aikṣubhārikeṣu

Compound aikṣubhārika -

Adverb -aikṣubhārikam -aikṣubhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria