Declension table of ?aikṣubhārika

Deva

MasculineSingularDualPlural
Nominativeaikṣubhārikaḥ aikṣubhārikau aikṣubhārikāḥ
Vocativeaikṣubhārika aikṣubhārikau aikṣubhārikāḥ
Accusativeaikṣubhārikam aikṣubhārikau aikṣubhārikān
Instrumentalaikṣubhārikeṇa aikṣubhārikābhyām aikṣubhārikaiḥ aikṣubhārikebhiḥ
Dativeaikṣubhārikāya aikṣubhārikābhyām aikṣubhārikebhyaḥ
Ablativeaikṣubhārikāt aikṣubhārikābhyām aikṣubhārikebhyaḥ
Genitiveaikṣubhārikasya aikṣubhārikayoḥ aikṣubhārikāṇām
Locativeaikṣubhārike aikṣubhārikayoḥ aikṣubhārikeṣu

Compound aikṣubhārika -

Adverb -aikṣubhārikam -aikṣubhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria