Declension table of ?aiṅguda

Deva

MasculineSingularDualPlural
Nominativeaiṅgudaḥ aiṅgudau aiṅgudāḥ
Vocativeaiṅguda aiṅgudau aiṅgudāḥ
Accusativeaiṅgudam aiṅgudau aiṅgudān
Instrumentalaiṅgudena aiṅgudābhyām aiṅgudaiḥ aiṅgudebhiḥ
Dativeaiṅgudāya aiṅgudābhyām aiṅgudebhyaḥ
Ablativeaiṅgudāt aiṅgudābhyām aiṅgudebhyaḥ
Genitiveaiṅgudasya aiṅgudayoḥ aiṅgudānām
Locativeaiṅgude aiṅgudayoḥ aiṅgudeṣu

Compound aiṅguda -

Adverb -aiṅgudam -aiṅgudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria