Declension table of ?aidamparya

Deva

NeuterSingularDualPlural
Nominativeaidamparyam aidamparye aidamparyāṇi
Vocativeaidamparya aidamparye aidamparyāṇi
Accusativeaidamparyam aidamparye aidamparyāṇi
Instrumentalaidamparyeṇa aidamparyābhyām aidamparyaiḥ
Dativeaidamparyāya aidamparyābhyām aidamparyebhyaḥ
Ablativeaidamparyāt aidamparyābhyām aidamparyebhyaḥ
Genitiveaidamparyasya aidamparyayoḥ aidamparyāṇām
Locativeaidamparye aidamparyayoḥ aidamparyeṣu

Compound aidamparya -

Adverb -aidamparyam -aidamparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria