Declension table of ?aiṣumata

Deva

MasculineSingularDualPlural
Nominativeaiṣumataḥ aiṣumatau aiṣumatāḥ
Vocativeaiṣumata aiṣumatau aiṣumatāḥ
Accusativeaiṣumatam aiṣumatau aiṣumatān
Instrumentalaiṣumatena aiṣumatābhyām aiṣumataiḥ aiṣumatebhiḥ
Dativeaiṣumatāya aiṣumatābhyām aiṣumatebhyaḥ
Ablativeaiṣumatāt aiṣumatābhyām aiṣumatebhyaḥ
Genitiveaiṣumatasya aiṣumatayoḥ aiṣumatānām
Locativeaiṣumate aiṣumatayoḥ aiṣumateṣu

Compound aiṣumata -

Adverb -aiṣumatam -aiṣumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria