Declension table of ?aiṣukāribhaktā

Deva

FeminineSingularDualPlural
Nominativeaiṣukāribhaktā aiṣukāribhakte aiṣukāribhaktāḥ
Vocativeaiṣukāribhakte aiṣukāribhakte aiṣukāribhaktāḥ
Accusativeaiṣukāribhaktām aiṣukāribhakte aiṣukāribhaktāḥ
Instrumentalaiṣukāribhaktayā aiṣukāribhaktābhyām aiṣukāribhaktābhiḥ
Dativeaiṣukāribhaktāyai aiṣukāribhaktābhyām aiṣukāribhaktābhyaḥ
Ablativeaiṣukāribhaktāyāḥ aiṣukāribhaktābhyām aiṣukāribhaktābhyaḥ
Genitiveaiṣukāribhaktāyāḥ aiṣukāribhaktayoḥ aiṣukāribhaktānām
Locativeaiṣukāribhaktāyām aiṣukāribhaktayoḥ aiṣukāribhaktāsu

Adverb -aiṣukāribhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria