Declension table of ?aiṣukāri

Deva

MasculineSingularDualPlural
Nominativeaiṣukāriḥ aiṣukārī aiṣukārayaḥ
Vocativeaiṣukāre aiṣukārī aiṣukārayaḥ
Accusativeaiṣukārim aiṣukārī aiṣukārīn
Instrumentalaiṣukāriṇā aiṣukāribhyām aiṣukāribhiḥ
Dativeaiṣukāraye aiṣukāribhyām aiṣukāribhyaḥ
Ablativeaiṣukāreḥ aiṣukāribhyām aiṣukāribhyaḥ
Genitiveaiṣukāreḥ aiṣukāryoḥ aiṣukārīṇām
Locativeaiṣukārau aiṣukāryoḥ aiṣukāriṣu

Compound aiṣukāri -

Adverb -aiṣukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria