Declension table of ?aiṣira

Deva

NeuterSingularDualPlural
Nominativeaiṣiram aiṣire aiṣirāṇi
Vocativeaiṣira aiṣire aiṣirāṇi
Accusativeaiṣiram aiṣire aiṣirāṇi
Instrumentalaiṣireṇa aiṣirābhyām aiṣiraiḥ
Dativeaiṣirāya aiṣirābhyām aiṣirebhyaḥ
Ablativeaiṣirāt aiṣirābhyām aiṣirebhyaḥ
Genitiveaiṣirasya aiṣirayoḥ aiṣirāṇām
Locativeaiṣire aiṣirayoḥ aiṣireṣu

Compound aiṣira -

Adverb -aiṣiram -aiṣirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria