Declension table of ?aiṣīrathi

Deva

MasculineSingularDualPlural
Nominativeaiṣīrathiḥ aiṣīrathī aiṣīrathayaḥ
Vocativeaiṣīrathe aiṣīrathī aiṣīrathayaḥ
Accusativeaiṣīrathim aiṣīrathī aiṣīrathīn
Instrumentalaiṣīrathinā aiṣīrathibhyām aiṣīrathibhiḥ
Dativeaiṣīrathaye aiṣīrathibhyām aiṣīrathibhyaḥ
Ablativeaiṣīratheḥ aiṣīrathibhyām aiṣīrathibhyaḥ
Genitiveaiṣīratheḥ aiṣīrathyoḥ aiṣīrathīnām
Locativeaiṣīrathau aiṣīrathyoḥ aiṣīrathiṣu

Compound aiṣīrathi -

Adverb -aiṣīrathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria