Declension table of ?aiṣīka

Deva

MasculineSingularDualPlural
Nominativeaiṣīkaḥ aiṣīkau aiṣīkāḥ
Vocativeaiṣīka aiṣīkau aiṣīkāḥ
Accusativeaiṣīkam aiṣīkau aiṣīkān
Instrumentalaiṣīkeṇa aiṣīkābhyām aiṣīkaiḥ aiṣīkebhiḥ
Dativeaiṣīkāya aiṣīkābhyām aiṣīkebhyaḥ
Ablativeaiṣīkāt aiṣīkābhyām aiṣīkebhyaḥ
Genitiveaiṣīkasya aiṣīkayoḥ aiṣīkāṇām
Locativeaiṣīke aiṣīkayoḥ aiṣīkeṣu

Compound aiṣīka -

Adverb -aiṣīkam -aiṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria