Declension table of ?aiṣamastya

Deva

NeuterSingularDualPlural
Nominativeaiṣamastyam aiṣamastye aiṣamastyāni
Vocativeaiṣamastya aiṣamastye aiṣamastyāni
Accusativeaiṣamastyam aiṣamastye aiṣamastyāni
Instrumentalaiṣamastyena aiṣamastyābhyām aiṣamastyaiḥ
Dativeaiṣamastyāya aiṣamastyābhyām aiṣamastyebhyaḥ
Ablativeaiṣamastyāt aiṣamastyābhyām aiṣamastyebhyaḥ
Genitiveaiṣamastyasya aiṣamastyayoḥ aiṣamastyānām
Locativeaiṣamastye aiṣamastyayoḥ aiṣamastyeṣu

Compound aiṣamastya -

Adverb -aiṣamastyam -aiṣamastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria