Declension table of ?aiṣamastana

Deva

NeuterSingularDualPlural
Nominativeaiṣamastanam aiṣamastane aiṣamastanāni
Vocativeaiṣamastana aiṣamastane aiṣamastanāni
Accusativeaiṣamastanam aiṣamastane aiṣamastanāni
Instrumentalaiṣamastanena aiṣamastanābhyām aiṣamastanaiḥ
Dativeaiṣamastanāya aiṣamastanābhyām aiṣamastanebhyaḥ
Ablativeaiṣamastanāt aiṣamastanābhyām aiṣamastanebhyaḥ
Genitiveaiṣamastanasya aiṣamastanayoḥ aiṣamastanānām
Locativeaiṣamastane aiṣamastanayoḥ aiṣamastaneṣu

Compound aiṣamastana -

Adverb -aiṣamastanam -aiṣamastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria