Declension table of ?aiṣṭikī

Deva

FeminineSingularDualPlural
Nominativeaiṣṭikī aiṣṭikyau aiṣṭikyaḥ
Vocativeaiṣṭiki aiṣṭikyau aiṣṭikyaḥ
Accusativeaiṣṭikīm aiṣṭikyau aiṣṭikīḥ
Instrumentalaiṣṭikyā aiṣṭikībhyām aiṣṭikībhiḥ
Dativeaiṣṭikyai aiṣṭikībhyām aiṣṭikībhyaḥ
Ablativeaiṣṭikyāḥ aiṣṭikībhyām aiṣṭikībhyaḥ
Genitiveaiṣṭikyāḥ aiṣṭikyoḥ aiṣṭikīnām
Locativeaiṣṭikyām aiṣṭikyoḥ aiṣṭikīṣu

Compound aiṣṭiki - aiṣṭikī -

Adverb -aiṣṭiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria