Declension table of ?aiṣṭikapaurtika

Deva

NeuterSingularDualPlural
Nominativeaiṣṭikapaurtikam aiṣṭikapaurtike aiṣṭikapaurtikāni
Vocativeaiṣṭikapaurtika aiṣṭikapaurtike aiṣṭikapaurtikāni
Accusativeaiṣṭikapaurtikam aiṣṭikapaurtike aiṣṭikapaurtikāni
Instrumentalaiṣṭikapaurtikena aiṣṭikapaurtikābhyām aiṣṭikapaurtikaiḥ
Dativeaiṣṭikapaurtikāya aiṣṭikapaurtikābhyām aiṣṭikapaurtikebhyaḥ
Ablativeaiṣṭikapaurtikāt aiṣṭikapaurtikābhyām aiṣṭikapaurtikebhyaḥ
Genitiveaiṣṭikapaurtikasya aiṣṭikapaurtikayoḥ aiṣṭikapaurtikānām
Locativeaiṣṭikapaurtike aiṣṭikapaurtikayoḥ aiṣṭikapaurtikeṣu

Compound aiṣṭikapaurtika -

Adverb -aiṣṭikapaurtikam -aiṣṭikapaurtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria