Declension table of ?aiṣṭika

Deva

MasculineSingularDualPlural
Nominativeaiṣṭikaḥ aiṣṭikau aiṣṭikāḥ
Vocativeaiṣṭika aiṣṭikau aiṣṭikāḥ
Accusativeaiṣṭikam aiṣṭikau aiṣṭikān
Instrumentalaiṣṭikena aiṣṭikābhyām aiṣṭikaiḥ aiṣṭikebhiḥ
Dativeaiṣṭikāya aiṣṭikābhyām aiṣṭikebhyaḥ
Ablativeaiṣṭikāt aiṣṭikābhyām aiṣṭikebhyaḥ
Genitiveaiṣṭikasya aiṣṭikayoḥ aiṣṭikānām
Locativeaiṣṭike aiṣṭikayoḥ aiṣṭikeṣu

Compound aiṣṭika -

Adverb -aiṣṭikam -aiṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria