Declension table of ?aiṣṭaka

Deva

NeuterSingularDualPlural
Nominativeaiṣṭakam aiṣṭake aiṣṭakāni
Vocativeaiṣṭaka aiṣṭake aiṣṭakāni
Accusativeaiṣṭakam aiṣṭake aiṣṭakāni
Instrumentalaiṣṭakena aiṣṭakābhyām aiṣṭakaiḥ
Dativeaiṣṭakāya aiṣṭakābhyām aiṣṭakebhyaḥ
Ablativeaiṣṭakāt aiṣṭakābhyām aiṣṭakebhyaḥ
Genitiveaiṣṭakasya aiṣṭakayoḥ aiṣṭakānām
Locativeaiṣṭake aiṣṭakayoḥ aiṣṭakeṣu

Compound aiṣṭaka -

Adverb -aiṣṭakam -aiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria