Declension table of ?aiṇikīya

Deva

MasculineSingularDualPlural
Nominativeaiṇikīyaḥ aiṇikīyau aiṇikīyāḥ
Vocativeaiṇikīya aiṇikīyau aiṇikīyāḥ
Accusativeaiṇikīyam aiṇikīyau aiṇikīyān
Instrumentalaiṇikīyena aiṇikīyābhyām aiṇikīyaiḥ aiṇikīyebhiḥ
Dativeaiṇikīyāya aiṇikīyābhyām aiṇikīyebhyaḥ
Ablativeaiṇikīyāt aiṇikīyābhyām aiṇikīyebhyaḥ
Genitiveaiṇikīyasya aiṇikīyayoḥ aiṇikīyānām
Locativeaiṇikīye aiṇikīyayoḥ aiṇikīyeṣu

Compound aiṇikīya -

Adverb -aiṇikīyam -aiṇikīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria