Declension table of ?aiṇīpacana

Deva

NeuterSingularDualPlural
Nominativeaiṇīpacanam aiṇīpacane aiṇīpacanāni
Vocativeaiṇīpacana aiṇīpacane aiṇīpacanāni
Accusativeaiṇīpacanam aiṇīpacane aiṇīpacanāni
Instrumentalaiṇīpacanena aiṇīpacanābhyām aiṇīpacanaiḥ
Dativeaiṇīpacanāya aiṇīpacanābhyām aiṇīpacanebhyaḥ
Ablativeaiṇīpacanāt aiṇīpacanābhyām aiṇīpacanebhyaḥ
Genitiveaiṇīpacanasya aiṇīpacanayoḥ aiṇīpacanānām
Locativeaiṇīpacane aiṇīpacanayoḥ aiṇīpacaneṣu

Compound aiṇīpacana -

Adverb -aiṇīpacanam -aiṇīpacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria