Declension table of ?aiṇīpacana

Deva

MasculineSingularDualPlural
Nominativeaiṇīpacanaḥ aiṇīpacanau aiṇīpacanāḥ
Vocativeaiṇīpacana aiṇīpacanau aiṇīpacanāḥ
Accusativeaiṇīpacanam aiṇīpacanau aiṇīpacanān
Instrumentalaiṇīpacanena aiṇīpacanābhyām aiṇīpacanaiḥ aiṇīpacanebhiḥ
Dativeaiṇīpacanāya aiṇīpacanābhyām aiṇīpacanebhyaḥ
Ablativeaiṇīpacanāt aiṇīpacanābhyām aiṇīpacanebhyaḥ
Genitiveaiṇīpacanasya aiṇīpacanayoḥ aiṇīpacanānām
Locativeaiṇīpacane aiṇīpacanayoḥ aiṇīpacaneṣu

Compound aiṇīpacana -

Adverb -aiṇīpacanam -aiṇīpacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria