Declension table of ?aiḍūka

Deva

NeuterSingularDualPlural
Nominativeaiḍūkam aiḍūke aiḍūkāni
Vocativeaiḍūka aiḍūke aiḍūkāni
Accusativeaiḍūkam aiḍūke aiḍūkāni
Instrumentalaiḍūkena aiḍūkābhyām aiḍūkaiḥ
Dativeaiḍūkāya aiḍūkābhyām aiḍūkebhyaḥ
Ablativeaiḍūkāt aiḍūkābhyām aiḍūkebhyaḥ
Genitiveaiḍūkasya aiḍūkayoḥ aiḍūkānām
Locativeaiḍūke aiḍūkayoḥ aiḍūkeṣu

Compound aiḍūka -

Adverb -aiḍūkam -aiḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria