Declension table of ?aiḍaśuddhāśuddhīya

Deva

NeuterSingularDualPlural
Nominativeaiḍaśuddhāśuddhīyam aiḍaśuddhāśuddhīye aiḍaśuddhāśuddhīyāni
Vocativeaiḍaśuddhāśuddhīya aiḍaśuddhāśuddhīye aiḍaśuddhāśuddhīyāni
Accusativeaiḍaśuddhāśuddhīyam aiḍaśuddhāśuddhīye aiḍaśuddhāśuddhīyāni
Instrumentalaiḍaśuddhāśuddhīyena aiḍaśuddhāśuddhīyābhyām aiḍaśuddhāśuddhīyaiḥ
Dativeaiḍaśuddhāśuddhīyāya aiḍaśuddhāśuddhīyābhyām aiḍaśuddhāśuddhīyebhyaḥ
Ablativeaiḍaśuddhāśuddhīyāt aiḍaśuddhāśuddhīyābhyām aiḍaśuddhāśuddhīyebhyaḥ
Genitiveaiḍaśuddhāśuddhīyasya aiḍaśuddhāśuddhīyayoḥ aiḍaśuddhāśuddhīyānām
Locativeaiḍaśuddhāśuddhīye aiḍaśuddhāśuddhīyayoḥ aiḍaśuddhāśuddhīyeṣu

Compound aiḍaśuddhāśuddhīya -

Adverb -aiḍaśuddhāśuddhīyam -aiḍaśuddhāśuddhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria