Declension table of ?aiḍakāva

Deva

NeuterSingularDualPlural
Nominativeaiḍakāvam aiḍakāve aiḍakāvāni
Vocativeaiḍakāva aiḍakāve aiḍakāvāni
Accusativeaiḍakāvam aiḍakāve aiḍakāvāni
Instrumentalaiḍakāvena aiḍakāvābhyām aiḍakāvaiḥ
Dativeaiḍakāvāya aiḍakāvābhyām aiḍakāvebhyaḥ
Ablativeaiḍakāvāt aiḍakāvābhyām aiḍakāvebhyaḥ
Genitiveaiḍakāvasya aiḍakāvayoḥ aiḍakāvānām
Locativeaiḍakāve aiḍakāvayoḥ aiḍakāveṣu

Compound aiḍakāva -

Adverb -aiḍakāvam -aiḍakāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria