Declension table of ?aiḍaka

Deva

MasculineSingularDualPlural
Nominativeaiḍakaḥ aiḍakau aiḍakāḥ
Vocativeaiḍaka aiḍakau aiḍakāḥ
Accusativeaiḍakam aiḍakau aiḍakān
Instrumentalaiḍakena aiḍakābhyām aiḍakaiḥ aiḍakebhiḥ
Dativeaiḍakāya aiḍakābhyām aiḍakebhyaḥ
Ablativeaiḍakāt aiḍakābhyām aiḍakebhyaḥ
Genitiveaiḍakasya aiḍakayoḥ aiḍakānām
Locativeaiḍake aiḍakayoḥ aiḍakeṣu

Compound aiḍaka -

Adverb -aiḍakam -aiḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria