Declension table of ?ahūta

Deva

NeuterSingularDualPlural
Nominativeahūtam ahūte ahūtāni
Vocativeahūta ahūte ahūtāni
Accusativeahūtam ahūte ahūtāni
Instrumentalahūtena ahūtābhyām ahūtaiḥ
Dativeahūtāya ahūtābhyām ahūtebhyaḥ
Ablativeahūtāt ahūtābhyām ahūtebhyaḥ
Genitiveahūtasya ahūtayoḥ ahūtānām
Locativeahūte ahūtayoḥ ahūteṣu

Compound ahūta -

Adverb -ahūtam -ahūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria