Declension table of ?ahūta

Deva

MasculineSingularDualPlural
Nominativeahūtaḥ ahūtau ahūtāḥ
Vocativeahūta ahūtau ahūtāḥ
Accusativeahūtam ahūtau ahūtān
Instrumentalahūtena ahūtābhyām ahūtaiḥ ahūtebhiḥ
Dativeahūtāya ahūtābhyām ahūtebhyaḥ
Ablativeahūtāt ahūtābhyām ahūtebhyaḥ
Genitiveahūtasya ahūtayoḥ ahūtānām
Locativeahūte ahūtayoḥ ahūteṣu

Compound ahūta -

Adverb -ahūtam -ahūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria