Declension table of ?ahuta

Deva

NeuterSingularDualPlural
Nominativeahutam ahute ahutāni
Vocativeahuta ahute ahutāni
Accusativeahutam ahute ahutāni
Instrumentalahutena ahutābhyām ahutaiḥ
Dativeahutāya ahutābhyām ahutebhyaḥ
Ablativeahutāt ahutābhyām ahutebhyaḥ
Genitiveahutasya ahutayoḥ ahutānām
Locativeahute ahutayoḥ ahuteṣu

Compound ahuta -

Adverb -ahutam -ahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria