Declension table of ?ahuta

Deva

MasculineSingularDualPlural
Nominativeahutaḥ ahutau ahutāḥ
Vocativeahuta ahutau ahutāḥ
Accusativeahutam ahutau ahutān
Instrumentalahutena ahutābhyām ahutaiḥ ahutebhiḥ
Dativeahutāya ahutābhyām ahutebhyaḥ
Ablativeahutāt ahutābhyām ahutebhyaḥ
Genitiveahutasya ahutayoḥ ahutānām
Locativeahute ahutayoḥ ahuteṣu

Compound ahuta -

Adverb -ahutam -ahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria