Declension table of ?ahrutapsu

Deva

NeuterSingularDualPlural
Nominativeahrutapsu ahrutapsunī ahrutapsūni
Vocativeahrutapsu ahrutapsunī ahrutapsūni
Accusativeahrutapsu ahrutapsunī ahrutapsūni
Instrumentalahrutapsunā ahrutapsubhyām ahrutapsubhiḥ
Dativeahrutapsune ahrutapsubhyām ahrutapsubhyaḥ
Ablativeahrutapsunaḥ ahrutapsubhyām ahrutapsubhyaḥ
Genitiveahrutapsunaḥ ahrutapsunoḥ ahrutapsūnām
Locativeahrutapsuni ahrutapsunoḥ ahrutapsuṣu

Compound ahrutapsu -

Adverb -ahrutapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria