Declension table of ?ahrīka

Deva

NeuterSingularDualPlural
Nominativeahrīkam ahrīke ahrīkāṇi
Vocativeahrīka ahrīke ahrīkāṇi
Accusativeahrīkam ahrīke ahrīkāṇi
Instrumentalahrīkeṇa ahrīkābhyām ahrīkaiḥ
Dativeahrīkāya ahrīkābhyām ahrīkebhyaḥ
Ablativeahrīkāt ahrīkābhyām ahrīkebhyaḥ
Genitiveahrīkasya ahrīkayoḥ ahrīkāṇām
Locativeahrīke ahrīkayoḥ ahrīkeṣu

Compound ahrīka -

Adverb -ahrīkam -ahrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria