Declension table of ?ahrīka

Deva

MasculineSingularDualPlural
Nominativeahrīkaḥ ahrīkau ahrīkāḥ
Vocativeahrīka ahrīkau ahrīkāḥ
Accusativeahrīkam ahrīkau ahrīkān
Instrumentalahrīkeṇa ahrīkābhyām ahrīkaiḥ ahrīkebhiḥ
Dativeahrīkāya ahrīkābhyām ahrīkebhyaḥ
Ablativeahrīkāt ahrīkābhyām ahrīkebhyaḥ
Genitiveahrīkasya ahrīkayoḥ ahrīkāṇām
Locativeahrīke ahrīkayoḥ ahrīkeṣu

Compound ahrīka -

Adverb -ahrīkam -ahrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria