Declension table of ?ahotṛ

Deva

NeuterSingularDualPlural
Nominativeahotṛ ahotṛṇī ahotṝṇi
Vocativeahotṛ ahotṛṇī ahotṝṇi
Accusativeahotṛ ahotṛṇī ahotṝṇi
Instrumentalahotṛṇā ahotṛbhyām ahotṛbhiḥ
Dativeahotṛṇe ahotṛbhyām ahotṛbhyaḥ
Ablativeahotṛṇaḥ ahotṛbhyām ahotṛbhyaḥ
Genitiveahotṛṇaḥ ahotṛṇoḥ ahotṝṇām
Locativeahotṛṇi ahotṛṇoḥ ahotṛṣu

Compound ahotṛ -

Adverb -ahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria