Declension table of ?ahiviṣāpahā

Deva

FeminineSingularDualPlural
Nominativeahiviṣāpahā ahiviṣāpahe ahiviṣāpahāḥ
Vocativeahiviṣāpahe ahiviṣāpahe ahiviṣāpahāḥ
Accusativeahiviṣāpahām ahiviṣāpahe ahiviṣāpahāḥ
Instrumentalahiviṣāpahayā ahiviṣāpahābhyām ahiviṣāpahābhiḥ
Dativeahiviṣāpahāyai ahiviṣāpahābhyām ahiviṣāpahābhyaḥ
Ablativeahiviṣāpahāyāḥ ahiviṣāpahābhyām ahiviṣāpahābhyaḥ
Genitiveahiviṣāpahāyāḥ ahiviṣāpahayoḥ ahiviṣāpahāṇām
Locativeahiviṣāpahāyām ahiviṣāpahayoḥ ahiviṣāpahāsu

Adverb -ahiviṣāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria