Declension table of ?ahitanāman

Deva

NeuterSingularDualPlural
Nominativeahitanāma ahitanāmnī ahitanāmāni
Vocativeahitanāman ahitanāma ahitanāmnī ahitanāmāni
Accusativeahitanāma ahitanāmnī ahitanāmāni
Instrumentalahitanāmnā ahitanāmabhyām ahitanāmabhiḥ
Dativeahitanāmne ahitanāmabhyām ahitanāmabhyaḥ
Ablativeahitanāmnaḥ ahitanāmabhyām ahitanāmabhyaḥ
Genitiveahitanāmnaḥ ahitanāmnoḥ ahitanāmnām
Locativeahitanāmni ahitanāmani ahitanāmnoḥ ahitanāmasu

Compound ahitanāma -

Adverb -ahitanāma -ahitanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria