Declension table of ?ahitanāman

Deva

MasculineSingularDualPlural
Nominativeahitanāmā ahitanāmānau ahitanāmānaḥ
Vocativeahitanāman ahitanāmānau ahitanāmānaḥ
Accusativeahitanāmānam ahitanāmānau ahitanāmnaḥ
Instrumentalahitanāmnā ahitanāmabhyām ahitanāmabhiḥ
Dativeahitanāmne ahitanāmabhyām ahitanāmabhyaḥ
Ablativeahitanāmnaḥ ahitanāmabhyām ahitanāmabhyaḥ
Genitiveahitanāmnaḥ ahitanāmnoḥ ahitanāmnām
Locativeahitanāmni ahitanāmani ahitanāmnoḥ ahitanāmasu

Compound ahitanāma -

Adverb -ahitanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria