Declension table of ?ahitakārin

Deva

MasculineSingularDualPlural
Nominativeahitakārī ahitakāriṇau ahitakāriṇaḥ
Vocativeahitakārin ahitakāriṇau ahitakāriṇaḥ
Accusativeahitakāriṇam ahitakāriṇau ahitakāriṇaḥ
Instrumentalahitakāriṇā ahitakāribhyām ahitakāribhiḥ
Dativeahitakāriṇe ahitakāribhyām ahitakāribhyaḥ
Ablativeahitakāriṇaḥ ahitakāribhyām ahitakāribhyaḥ
Genitiveahitakāriṇaḥ ahitakāriṇoḥ ahitakāriṇām
Locativeahitakāriṇi ahitakāriṇoḥ ahitakāriṣu

Compound ahitakāri -

Adverb -ahitakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria