Declension table of ?ahitakāriṇī

Deva

FeminineSingularDualPlural
Nominativeahitakāriṇī ahitakāriṇyau ahitakāriṇyaḥ
Vocativeahitakāriṇi ahitakāriṇyau ahitakāriṇyaḥ
Accusativeahitakāriṇīm ahitakāriṇyau ahitakāriṇīḥ
Instrumentalahitakāriṇyā ahitakāriṇībhyām ahitakāriṇībhiḥ
Dativeahitakāriṇyai ahitakāriṇībhyām ahitakāriṇībhyaḥ
Ablativeahitakāriṇyāḥ ahitakāriṇībhyām ahitakāriṇībhyaḥ
Genitiveahitakāriṇyāḥ ahitakāriṇyoḥ ahitakāriṇīnām
Locativeahitakāriṇyām ahitakāriṇyoḥ ahitakāriṇīṣu

Compound ahitakāriṇi - ahitakāriṇī -

Adverb -ahitakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria