Declension table of ?ahitā

Deva

FeminineSingularDualPlural
Nominativeahitā ahite ahitāḥ
Vocativeahite ahite ahitāḥ
Accusativeahitām ahite ahitāḥ
Instrumentalahitayā ahitābhyām ahitābhiḥ
Dativeahitāyai ahitābhyām ahitābhyaḥ
Ablativeahitāyāḥ ahitābhyām ahitābhyaḥ
Genitiveahitāyāḥ ahitayoḥ ahitānām
Locativeahitāyām ahitayoḥ ahitāsu

Adverb -ahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria