Declension table of ?ahirbudhnyadevatya

Deva

NeuterSingularDualPlural
Nominativeahirbudhnyadevatyam ahirbudhnyadevatye ahirbudhnyadevatyāni
Vocativeahirbudhnyadevatya ahirbudhnyadevatye ahirbudhnyadevatyāni
Accusativeahirbudhnyadevatyam ahirbudhnyadevatye ahirbudhnyadevatyāni
Instrumentalahirbudhnyadevatyena ahirbudhnyadevatyābhyām ahirbudhnyadevatyaiḥ
Dativeahirbudhnyadevatyāya ahirbudhnyadevatyābhyām ahirbudhnyadevatyebhyaḥ
Ablativeahirbudhnyadevatyāt ahirbudhnyadevatyābhyām ahirbudhnyadevatyebhyaḥ
Genitiveahirbudhnyadevatyasya ahirbudhnyadevatyayoḥ ahirbudhnyadevatyānām
Locativeahirbudhnyadevatye ahirbudhnyadevatyayoḥ ahirbudhnyadevatyeṣu

Compound ahirbudhnyadevatya -

Adverb -ahirbudhnyadevatyam -ahirbudhnyadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria